B 542-28 Mṛtyuñjayastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 542/28
Title: Mṛtyuñjayastotra
Dimensions: 19.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/134
Remarks:
Reel No. B 542-28 Inventory No. 58296
Title Mṛtyuñjayastavarāja
Remarks ascribed to the Pārameśvaratantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.5 x 10.5 cm
Folios 7
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin under the abbreviation mṛtyu. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 2/134
Manuscript Features
yoginītaṃtre || ||
pragvat prayogā ity eva mūrddhāmnāya prakīrttitaḥ ||
paśimāmnāyamaṃtrās tu proktāś cāruṃ ca bhāṣayā || 1 ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāsasyottare śṛṅge śuddha⟨sya⟩sphaṭikasaṃnibhe ||
tamoguṇavihīne tra jaṭāmṛtyuvivarjite || 1 ||
sarvārthasaṃpade vāre sarvajñānakṛtālaye ||
kṛtāṃjaliputo(!) bhūtvā sukhāsīnaṃ sadāśivaṃ || 2 || (fol. 1v1–5)
End
śataṃ varṣaṃ sa jīvet tu ‥ ‥ putrapratiṣṭhita[ḥ]
uttamottamaviprasthā(!)py uttamapuru śubha(!) || 47 ||<ref name="ftn1">pāda d is unmetrical.</ref>
mṛtyuṃjaya(!)ti japtena cirakāla[ṃ] sa jīvati ||
saptajanmakṛtāt pāpa(!)n ucyate nātra saṃśayaḥ || || (fol. 7r2–5)
Colophon
iti śrīpārameśvaratantre caturaśītisa(!)hasre śrīmṛtyuṃjayastavarāja samāptam || ||
yad akṣata(!)padabhraṣṭa[ṃ] mātrāhīnaṃ ca yad bhavet
tat sarvaṃ kṣamyatāṃ deva prasīda parameśvara ||
śivārpaṇam astu ||
lekhakapāṭhakayo śubhaṃ yo(!) ti(!)rthadadattapanthaśarmaṇaṃ(!) || || || || (fol. 7r5–7v3)
Microfilm Details
Reel No. B 542/28
Date of Filming 20-11-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 18-06-2009
Bibliography
<references/>