B 542-28 Mṛtyuñjayastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 542/28
Title: Mṛtyuñjayastotra
Dimensions: 19.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/134
Remarks:


Reel No. B 542-28 Inventory No. 58296

Title Mṛtyuñjayastavarāja

Remarks ascribed to the Pārameśvaratantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 10.5 cm

Folios 7

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation mṛtyu. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 2/134

Manuscript Features

yoginītaṃtre ||    ||

pragvat prayogā ity eva mūrddhāmnāya prakīrttitaḥ ||

paśimāmnāyamaṃtrās tu proktāś cāruṃ ca bhāṣayā || 1 ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

kailāsasyottare śṛṅge śuddha⟨sya⟩sphaṭikasaṃnibhe ||

tamoguṇavihīne tra jaṭāmṛtyuvivarjite || 1 ||

sarvārthasaṃpade vāre sarvajñānakṛtālaye ||

kṛtāṃjaliputo(!) bhūtvā sukhāsīnaṃ sadāśivaṃ || 2 || (fol. 1v1–5)

End

śataṃ varṣaṃ sa jīvet tu ‥ ‥ putrapratiṣṭhita[ḥ]

uttamottamaviprasthā(!)py uttamapuru śubha(!) || 47 ||<ref name="ftn1">pāda d is unmetrical.</ref>

mṛtyuṃjaya(!)ti japtena cirakāla[ṃ] sa jīvati ||

saptajanmakṛtāt pāpa(!)n ucyate nātra saṃśayaḥ ||     || (fol. 7r2–5)

Colophon

iti śrīpārameśvaratantre caturaśītisa(!)hasre śrīmṛtyuṃjayastavarāja samāptam ||    ||

yad akṣata(!)padabhraṣṭa[ṃ] mātrāhīnaṃ ca yad bhavet

tat sarvaṃ kṣamyatāṃ deva prasīda parameśvara ||

śivārpaṇam astu ||

lekhakapāṭhakayo śubhaṃ yo(!) ti(!)rthadadattapanthaśarmaṇaṃ(!) ||     ||    ||     || (fol. 7r5–7v3)

Microfilm Details

Reel No. B 542/28

Date of Filming 20-11-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-06-2009

Bibliography


<references/>